Declension table of ?rātrijāgara

Deva

MasculineSingularDualPlural
Nominativerātrijāgaraḥ rātrijāgarau rātrijāgarāḥ
Vocativerātrijāgara rātrijāgarau rātrijāgarāḥ
Accusativerātrijāgaram rātrijāgarau rātrijāgarān
Instrumentalrātrijāgareṇa rātrijāgarābhyām rātrijāgaraiḥ rātrijāgarebhiḥ
Dativerātrijāgarāya rātrijāgarābhyām rātrijāgarebhyaḥ
Ablativerātrijāgarāt rātrijāgarābhyām rātrijāgarebhyaḥ
Genitiverātrijāgarasya rātrijāgarayoḥ rātrijāgarāṇām
Locativerātrijāgare rātrijāgarayoḥ rātrijāgareṣu

Compound rātrijāgara -

Adverb -rātrijāgaram -rātrijāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria