Declension table of ?rātrihuta

Deva

NeuterSingularDualPlural
Nominativerātrihutam rātrihute rātrihutāni
Vocativerātrihuta rātrihute rātrihutāni
Accusativerātrihutam rātrihute rātrihutāni
Instrumentalrātrihutena rātrihutābhyām rātrihutaiḥ
Dativerātrihutāya rātrihutābhyām rātrihutebhyaḥ
Ablativerātrihutāt rātrihutābhyām rātrihutebhyaḥ
Genitiverātrihutasya rātrihutayoḥ rātrihutānām
Locativerātrihute rātrihutayoḥ rātrihuteṣu

Compound rātrihuta -

Adverb -rātrihutam -rātrihutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria