Declension table of ?rātridevatā

Deva

FeminineSingularDualPlural
Nominativerātridevatā rātridevate rātridevatāḥ
Vocativerātridevate rātridevate rātridevatāḥ
Accusativerātridevatām rātridevate rātridevatāḥ
Instrumentalrātridevatayā rātridevatābhyām rātridevatābhiḥ
Dativerātridevatāyai rātridevatābhyām rātridevatābhyaḥ
Ablativerātridevatāyāḥ rātridevatābhyām rātridevatābhyaḥ
Genitiverātridevatāyāḥ rātridevatayoḥ rātridevatānām
Locativerātridevatāyām rātridevatayoḥ rātridevatāsu

Adverb -rātridevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria