Declension table of ?rātribhṛtā

Deva

FeminineSingularDualPlural
Nominativerātribhṛtā rātribhṛte rātribhṛtāḥ
Vocativerātribhṛte rātribhṛte rātribhṛtāḥ
Accusativerātribhṛtām rātribhṛte rātribhṛtāḥ
Instrumentalrātribhṛtayā rātribhṛtābhyām rātribhṛtābhiḥ
Dativerātribhṛtāyai rātribhṛtābhyām rātribhṛtābhyaḥ
Ablativerātribhṛtāyāḥ rātribhṛtābhyām rātribhṛtābhyaḥ
Genitiverātribhṛtāyāḥ rātribhṛtayoḥ rātribhṛtānām
Locativerātribhṛtāyām rātribhṛtayoḥ rātribhṛtāsu

Adverb -rātribhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria