Declension table of ?rātrindivasa

Deva

NeuterSingularDualPlural
Nominativerātrindivasam rātrindivase rātrindivasāni
Vocativerātrindivasa rātrindivase rātrindivasāni
Accusativerātrindivasam rātrindivase rātrindivasāni
Instrumentalrātrindivasena rātrindivasābhyām rātrindivasaiḥ
Dativerātrindivasāya rātrindivasābhyām rātrindivasebhyaḥ
Ablativerātrindivasāt rātrindivasābhyām rātrindivasebhyaḥ
Genitiverātrindivasasya rātrindivasayoḥ rātrindivasānām
Locativerātrindivase rātrindivasayoḥ rātrindivaseṣu

Compound rātrindivasa -

Adverb -rātrindivasam -rātrindivasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria