Declension table of ?rātinī

Deva

FeminineSingularDualPlural
Nominativerātinī rātinyau rātinyaḥ
Vocativerātini rātinyau rātinyaḥ
Accusativerātinīm rātinyau rātinīḥ
Instrumentalrātinyā rātinībhyām rātinībhiḥ
Dativerātinyai rātinībhyām rātinībhyaḥ
Ablativerātinyāḥ rātinībhyām rātinībhyaḥ
Genitiverātinyāḥ rātinyoḥ rātinīnām
Locativerātinyām rātinyoḥ rātinīṣu

Compound rātini - rātinī -

Adverb -rātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria