Declension table of ?rāthaproṣṭha

Deva

MasculineSingularDualPlural
Nominativerāthaproṣṭhaḥ rāthaproṣṭhau rāthaproṣṭhāḥ
Vocativerāthaproṣṭha rāthaproṣṭhau rāthaproṣṭhāḥ
Accusativerāthaproṣṭham rāthaproṣṭhau rāthaproṣṭhān
Instrumentalrāthaproṣṭhena rāthaproṣṭhābhyām rāthaproṣṭhaiḥ rāthaproṣṭhebhiḥ
Dativerāthaproṣṭhāya rāthaproṣṭhābhyām rāthaproṣṭhebhyaḥ
Ablativerāthaproṣṭhāt rāthaproṣṭhābhyām rāthaproṣṭhebhyaḥ
Genitiverāthaproṣṭhasya rāthaproṣṭhayoḥ rāthaproṣṭhānām
Locativerāthaproṣṭhe rāthaproṣṭhayoḥ rāthaproṣṭheṣu

Compound rāthaproṣṭha -

Adverb -rāthaproṣṭham -rāthaproṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria