Declension table of ?rāthakārika

Deva

MasculineSingularDualPlural
Nominativerāthakārikaḥ rāthakārikau rāthakārikāḥ
Vocativerāthakārika rāthakārikau rāthakārikāḥ
Accusativerāthakārikam rāthakārikau rāthakārikān
Instrumentalrāthakārikeṇa rāthakārikābhyām rāthakārikaiḥ rāthakārikebhiḥ
Dativerāthakārikāya rāthakārikābhyām rāthakārikebhyaḥ
Ablativerāthakārikāt rāthakārikābhyām rāthakārikebhyaḥ
Genitiverāthakārikasya rāthakārikayoḥ rāthakārikāṇām
Locativerāthakārike rāthakārikayoḥ rāthakārikeṣu

Compound rāthakārika -

Adverb -rāthakārikam -rāthakārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria