Declension table of ?rātamanasā

Deva

FeminineSingularDualPlural
Nominativerātamanasā rātamanase rātamanasāḥ
Vocativerātamanase rātamanase rātamanasāḥ
Accusativerātamanasām rātamanase rātamanasāḥ
Instrumentalrātamanasayā rātamanasābhyām rātamanasābhiḥ
Dativerātamanasāyai rātamanasābhyām rātamanasābhyaḥ
Ablativerātamanasāyāḥ rātamanasābhyām rātamanasābhyaḥ
Genitiverātamanasāyāḥ rātamanasayoḥ rātamanasānām
Locativerātamanasāyām rātamanasayoḥ rātamanasāsu

Adverb -rātamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria