Declension table of ?rāsasundaramahākāvya

Deva

NeuterSingularDualPlural
Nominativerāsasundaramahākāvyam rāsasundaramahākāvye rāsasundaramahākāvyāṇi
Vocativerāsasundaramahākāvya rāsasundaramahākāvye rāsasundaramahākāvyāṇi
Accusativerāsasundaramahākāvyam rāsasundaramahākāvye rāsasundaramahākāvyāṇi
Instrumentalrāsasundaramahākāvyeṇa rāsasundaramahākāvyābhyām rāsasundaramahākāvyaiḥ
Dativerāsasundaramahākāvyāya rāsasundaramahākāvyābhyām rāsasundaramahākāvyebhyaḥ
Ablativerāsasundaramahākāvyāt rāsasundaramahākāvyābhyām rāsasundaramahākāvyebhyaḥ
Genitiverāsasundaramahākāvyasya rāsasundaramahākāvyayoḥ rāsasundaramahākāvyāṇām
Locativerāsasundaramahākāvye rāsasundaramahākāvyayoḥ rāsasundaramahākāvyeṣu

Compound rāsasundaramahākāvya -

Adverb -rāsasundaramahākāvyam -rāsasundaramahākāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria