Declension table of ?rāsapraṇetṛ

Deva

MasculineSingularDualPlural
Nominativerāsapraṇetā rāsapraṇetārau rāsapraṇetāraḥ
Vocativerāsapraṇetaḥ rāsapraṇetārau rāsapraṇetāraḥ
Accusativerāsapraṇetāram rāsapraṇetārau rāsapraṇetṝn
Instrumentalrāsapraṇetrā rāsapraṇetṛbhyām rāsapraṇetṛbhiḥ
Dativerāsapraṇetre rāsapraṇetṛbhyām rāsapraṇetṛbhyaḥ
Ablativerāsapraṇetuḥ rāsapraṇetṛbhyām rāsapraṇetṛbhyaḥ
Genitiverāsapraṇetuḥ rāsapraṇetroḥ rāsapraṇetṝṇām
Locativerāsapraṇetari rāsapraṇetroḥ rāsapraṇetṛṣu

Compound rāsapraṇetṛ -

Adverb -rāsapraṇetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria