Declension table of ?rāsagoṣṭhī

Deva

FeminineSingularDualPlural
Nominativerāsagoṣṭhī rāsagoṣṭhyau rāsagoṣṭhyaḥ
Vocativerāsagoṣṭhi rāsagoṣṭhyau rāsagoṣṭhyaḥ
Accusativerāsagoṣṭhīm rāsagoṣṭhyau rāsagoṣṭhīḥ
Instrumentalrāsagoṣṭhyā rāsagoṣṭhībhyām rāsagoṣṭhībhiḥ
Dativerāsagoṣṭhyai rāsagoṣṭhībhyām rāsagoṣṭhībhyaḥ
Ablativerāsagoṣṭhyāḥ rāsagoṣṭhībhyām rāsagoṣṭhībhyaḥ
Genitiverāsagoṣṭhyāḥ rāsagoṣṭhyoḥ rāsagoṣṭhīnām
Locativerāsagoṣṭhyām rāsagoṣṭhyoḥ rāsagoṣṭhīṣu

Compound rāsagoṣṭhi - rāsagoṣṭhī -

Adverb -rāsagoṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria