Declension table of ?rāsabhasena

Deva

MasculineSingularDualPlural
Nominativerāsabhasenaḥ rāsabhasenau rāsabhasenāḥ
Vocativerāsabhasena rāsabhasenau rāsabhasenāḥ
Accusativerāsabhasenam rāsabhasenau rāsabhasenān
Instrumentalrāsabhasenena rāsabhasenābhyām rāsabhasenaiḥ rāsabhasenebhiḥ
Dativerāsabhasenāya rāsabhasenābhyām rāsabhasenebhyaḥ
Ablativerāsabhasenāt rāsabhasenābhyām rāsabhasenebhyaḥ
Genitiverāsabhasenasya rāsabhasenayoḥ rāsabhasenānām
Locativerāsabhasene rāsabhasenayoḥ rāsabhaseneṣu

Compound rāsabhasena -

Adverb -rāsabhasenam -rāsabhasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria