Declension table of ?rāsabhāruṇa

Deva

MasculineSingularDualPlural
Nominativerāsabhāruṇaḥ rāsabhāruṇau rāsabhāruṇāḥ
Vocativerāsabhāruṇa rāsabhāruṇau rāsabhāruṇāḥ
Accusativerāsabhāruṇam rāsabhāruṇau rāsabhāruṇān
Instrumentalrāsabhāruṇena rāsabhāruṇābhyām rāsabhāruṇaiḥ rāsabhāruṇebhiḥ
Dativerāsabhāruṇāya rāsabhāruṇābhyām rāsabhāruṇebhyaḥ
Ablativerāsabhāruṇāt rāsabhāruṇābhyām rāsabhāruṇebhyaḥ
Genitiverāsabhāruṇasya rāsabhāruṇayoḥ rāsabhāruṇānām
Locativerāsabhāruṇe rāsabhāruṇayoḥ rāsabhāruṇeṣu

Compound rāsabhāruṇa -

Adverb -rāsabhāruṇam -rāsabhāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria