Declension table of ?rāmeśvaradatta

Deva

MasculineSingularDualPlural
Nominativerāmeśvaradattaḥ rāmeśvaradattau rāmeśvaradattāḥ
Vocativerāmeśvaradatta rāmeśvaradattau rāmeśvaradattāḥ
Accusativerāmeśvaradattam rāmeśvaradattau rāmeśvaradattān
Instrumentalrāmeśvaradattena rāmeśvaradattābhyām rāmeśvaradattaiḥ rāmeśvaradattebhiḥ
Dativerāmeśvaradattāya rāmeśvaradattābhyām rāmeśvaradattebhyaḥ
Ablativerāmeśvaradattāt rāmeśvaradattābhyām rāmeśvaradattebhyaḥ
Genitiverāmeśvaradattasya rāmeśvaradattayoḥ rāmeśvaradattānām
Locativerāmeśvaradatte rāmeśvaradattayoḥ rāmeśvaradatteṣu

Compound rāmeśvaradatta -

Adverb -rāmeśvaradattam -rāmeśvaradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria