Declension table of ?rāmeśa

Deva

MasculineSingularDualPlural
Nominativerāmeśaḥ rāmeśau rāmeśāḥ
Vocativerāmeśa rāmeśau rāmeśāḥ
Accusativerāmeśam rāmeśau rāmeśān
Instrumentalrāmeśena rāmeśābhyām rāmeśaiḥ rāmeśebhiḥ
Dativerāmeśāya rāmeśābhyām rāmeśebhyaḥ
Ablativerāmeśāt rāmeśābhyām rāmeśebhyaḥ
Genitiverāmeśasya rāmeśayoḥ rāmeśānām
Locativerāmeśe rāmeśayoḥ rāmeśeṣu

Compound rāmeśa -

Adverb -rāmeśam -rāmeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria