Declension table of ?rāmendravana

Deva

MasculineSingularDualPlural
Nominativerāmendravanaḥ rāmendravanau rāmendravanāḥ
Vocativerāmendravana rāmendravanau rāmendravanāḥ
Accusativerāmendravanam rāmendravanau rāmendravanān
Instrumentalrāmendravanena rāmendravanābhyām rāmendravanaiḥ rāmendravanebhiḥ
Dativerāmendravanāya rāmendravanābhyām rāmendravanebhyaḥ
Ablativerāmendravanāt rāmendravanābhyām rāmendravanebhyaḥ
Genitiverāmendravanasya rāmendravanayoḥ rāmendravanānām
Locativerāmendravane rāmendravanayoḥ rāmendravaneṣu

Compound rāmendravana -

Adverb -rāmendravanam -rāmendravanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria