Declension table of ?rāmaśrīpāda

Deva

MasculineSingularDualPlural
Nominativerāmaśrīpādaḥ rāmaśrīpādau rāmaśrīpādāḥ
Vocativerāmaśrīpāda rāmaśrīpādau rāmaśrīpādāḥ
Accusativerāmaśrīpādam rāmaśrīpādau rāmaśrīpādān
Instrumentalrāmaśrīpādena rāmaśrīpādābhyām rāmaśrīpādaiḥ rāmaśrīpādebhiḥ
Dativerāmaśrīpādāya rāmaśrīpādābhyām rāmaśrīpādebhyaḥ
Ablativerāmaśrīpādāt rāmaśrīpādābhyām rāmaśrīpādebhyaḥ
Genitiverāmaśrīpādasya rāmaśrīpādayoḥ rāmaśrīpādānām
Locativerāmaśrīpāde rāmaśrīpādayoḥ rāmaśrīpādeṣu

Compound rāmaśrīpāda -

Adverb -rāmaśrīpādam -rāmaśrīpādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria