Declension table of ?rāmaśarman

Deva

MasculineSingularDualPlural
Nominativerāmaśarmā rāmaśarmāṇau rāmaśarmāṇaḥ
Vocativerāmaśarman rāmaśarmāṇau rāmaśarmāṇaḥ
Accusativerāmaśarmāṇam rāmaśarmāṇau rāmaśarmaṇaḥ
Instrumentalrāmaśarmaṇā rāmaśarmabhyām rāmaśarmabhiḥ
Dativerāmaśarmaṇe rāmaśarmabhyām rāmaśarmabhyaḥ
Ablativerāmaśarmaṇaḥ rāmaśarmabhyām rāmaśarmabhyaḥ
Genitiverāmaśarmaṇaḥ rāmaśarmaṇoḥ rāmaśarmaṇām
Locativerāmaśarmaṇi rāmaśarmaṇoḥ rāmaśarmasu

Compound rāmaśarma -

Adverb -rāmaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria