Declension table of ?rāmaśaṅkara

Deva

MasculineSingularDualPlural
Nominativerāmaśaṅkaraḥ rāmaśaṅkarau rāmaśaṅkarāḥ
Vocativerāmaśaṅkara rāmaśaṅkarau rāmaśaṅkarāḥ
Accusativerāmaśaṅkaram rāmaśaṅkarau rāmaśaṅkarān
Instrumentalrāmaśaṅkareṇa rāmaśaṅkarābhyām rāmaśaṅkaraiḥ rāmaśaṅkarebhiḥ
Dativerāmaśaṅkarāya rāmaśaṅkarābhyām rāmaśaṅkarebhyaḥ
Ablativerāmaśaṅkarāt rāmaśaṅkarābhyām rāmaśaṅkarebhyaḥ
Genitiverāmaśaṅkarasya rāmaśaṅkarayoḥ rāmaśaṅkarāṇām
Locativerāmaśaṅkare rāmaśaṅkarayoḥ rāmaśaṅkareṣu

Compound rāmaśaṅkara -

Adverb -rāmaśaṅkaram -rāmaśaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria