Declension table of ?rāmavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativerāmavyākaraṇam rāmavyākaraṇe rāmavyākaraṇāni
Vocativerāmavyākaraṇa rāmavyākaraṇe rāmavyākaraṇāni
Accusativerāmavyākaraṇam rāmavyākaraṇe rāmavyākaraṇāni
Instrumentalrāmavyākaraṇena rāmavyākaraṇābhyām rāmavyākaraṇaiḥ
Dativerāmavyākaraṇāya rāmavyākaraṇābhyām rāmavyākaraṇebhyaḥ
Ablativerāmavyākaraṇāt rāmavyākaraṇābhyām rāmavyākaraṇebhyaḥ
Genitiverāmavyākaraṇasya rāmavyākaraṇayoḥ rāmavyākaraṇānām
Locativerāmavyākaraṇe rāmavyākaraṇayoḥ rāmavyākaraṇeṣu

Compound rāmavyākaraṇa -

Adverb -rāmavyākaraṇam -rāmavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria