Declension table of ?rāmavilāsakāvya

Deva

NeuterSingularDualPlural
Nominativerāmavilāsakāvyam rāmavilāsakāvye rāmavilāsakāvyāni
Vocativerāmavilāsakāvya rāmavilāsakāvye rāmavilāsakāvyāni
Accusativerāmavilāsakāvyam rāmavilāsakāvye rāmavilāsakāvyāni
Instrumentalrāmavilāsakāvyena rāmavilāsakāvyābhyām rāmavilāsakāvyaiḥ
Dativerāmavilāsakāvyāya rāmavilāsakāvyābhyām rāmavilāsakāvyebhyaḥ
Ablativerāmavilāsakāvyāt rāmavilāsakāvyābhyām rāmavilāsakāvyebhyaḥ
Genitiverāmavilāsakāvyasya rāmavilāsakāvyayoḥ rāmavilāsakāvyānām
Locativerāmavilāsakāvye rāmavilāsakāvyayoḥ rāmavilāsakāvyeṣu

Compound rāmavilāsakāvya -

Adverb -rāmavilāsakāvyam -rāmavilāsakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria