Declension table of ?rāmatrailokyamohanakavaca

Deva

NeuterSingularDualPlural
Nominativerāmatrailokyamohanakavacam rāmatrailokyamohanakavace rāmatrailokyamohanakavacāni
Vocativerāmatrailokyamohanakavaca rāmatrailokyamohanakavace rāmatrailokyamohanakavacāni
Accusativerāmatrailokyamohanakavacam rāmatrailokyamohanakavace rāmatrailokyamohanakavacāni
Instrumentalrāmatrailokyamohanakavacena rāmatrailokyamohanakavacābhyām rāmatrailokyamohanakavacaiḥ
Dativerāmatrailokyamohanakavacāya rāmatrailokyamohanakavacābhyām rāmatrailokyamohanakavacebhyaḥ
Ablativerāmatrailokyamohanakavacāt rāmatrailokyamohanakavacābhyām rāmatrailokyamohanakavacebhyaḥ
Genitiverāmatrailokyamohanakavacasya rāmatrailokyamohanakavacayoḥ rāmatrailokyamohanakavacānām
Locativerāmatrailokyamohanakavace rāmatrailokyamohanakavacayoḥ rāmatrailokyamohanakavaceṣu

Compound rāmatrailokyamohanakavaca -

Adverb -rāmatrailokyamohanakavacam -rāmatrailokyamohanakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria