Declension table of ?rāmatīrthamāhātmya

Deva

NeuterSingularDualPlural
Nominativerāmatīrthamāhātmyam rāmatīrthamāhātmye rāmatīrthamāhātmyāni
Vocativerāmatīrthamāhātmya rāmatīrthamāhātmye rāmatīrthamāhātmyāni
Accusativerāmatīrthamāhātmyam rāmatīrthamāhātmye rāmatīrthamāhātmyāni
Instrumentalrāmatīrthamāhātmyena rāmatīrthamāhātmyābhyām rāmatīrthamāhātmyaiḥ
Dativerāmatīrthamāhātmyāya rāmatīrthamāhātmyābhyām rāmatīrthamāhātmyebhyaḥ
Ablativerāmatīrthamāhātmyāt rāmatīrthamāhātmyābhyām rāmatīrthamāhātmyebhyaḥ
Genitiverāmatīrthamāhātmyasya rāmatīrthamāhātmyayoḥ rāmatīrthamāhātmyānām
Locativerāmatīrthamāhātmye rāmatīrthamāhātmyayoḥ rāmatīrthamāhātmyeṣu

Compound rāmatīrthamāhātmya -

Adverb -rāmatīrthamāhātmyam -rāmatīrthamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria