Declension table of ?rāmataruṇī

Deva

FeminineSingularDualPlural
Nominativerāmataruṇī rāmataruṇyau rāmataruṇyaḥ
Vocativerāmataruṇi rāmataruṇyau rāmataruṇyaḥ
Accusativerāmataruṇīm rāmataruṇyau rāmataruṇīḥ
Instrumentalrāmataruṇyā rāmataruṇībhyām rāmataruṇībhiḥ
Dativerāmataruṇyai rāmataruṇībhyām rāmataruṇībhyaḥ
Ablativerāmataruṇyāḥ rāmataruṇībhyām rāmataruṇībhyaḥ
Genitiverāmataruṇyāḥ rāmataruṇyoḥ rāmataruṇīnām
Locativerāmataruṇyām rāmataruṇyoḥ rāmataruṇīṣu

Compound rāmataruṇi - rāmataruṇī -

Adverb -rāmataruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria