Declension table of ?rāmasūkta

Deva

NeuterSingularDualPlural
Nominativerāmasūktam rāmasūkte rāmasūktāni
Vocativerāmasūkta rāmasūkte rāmasūktāni
Accusativerāmasūktam rāmasūkte rāmasūktāni
Instrumentalrāmasūktena rāmasūktābhyām rāmasūktaiḥ
Dativerāmasūktāya rāmasūktābhyām rāmasūktebhyaḥ
Ablativerāmasūktāt rāmasūktābhyām rāmasūktebhyaḥ
Genitiverāmasūktasya rāmasūktayoḥ rāmasūktānām
Locativerāmasūkte rāmasūktayoḥ rāmasūkteṣu

Compound rāmasūkta -

Adverb -rāmasūktam -rāmasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria