Declension table of ?rāmasenaka

Deva

MasculineSingularDualPlural
Nominativerāmasenakaḥ rāmasenakau rāmasenakāḥ
Vocativerāmasenaka rāmasenakau rāmasenakāḥ
Accusativerāmasenakam rāmasenakau rāmasenakān
Instrumentalrāmasenakena rāmasenakābhyām rāmasenakaiḥ rāmasenakebhiḥ
Dativerāmasenakāya rāmasenakābhyām rāmasenakebhyaḥ
Ablativerāmasenakāt rāmasenakābhyām rāmasenakebhyaḥ
Genitiverāmasenakasya rāmasenakayoḥ rāmasenakānām
Locativerāmasenake rāmasenakayoḥ rāmasenakeṣu

Compound rāmasenaka -

Adverb -rāmasenakam -rāmasenakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria