Declension table of ?rāmasena

Deva

MasculineSingularDualPlural
Nominativerāmasenaḥ rāmasenau rāmasenāḥ
Vocativerāmasena rāmasenau rāmasenāḥ
Accusativerāmasenam rāmasenau rāmasenān
Instrumentalrāmasenena rāmasenābhyām rāmasenaiḥ rāmasenebhiḥ
Dativerāmasenāya rāmasenābhyām rāmasenebhyaḥ
Ablativerāmasenāt rāmasenābhyām rāmasenebhyaḥ
Genitiverāmasenasya rāmasenayoḥ rāmasenānām
Locativerāmasene rāmasenayoḥ rāmaseneṣu

Compound rāmasena -

Adverb -rāmasenam -rāmasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria