Declension table of ?rāmasahasranāmavivaraṇa

Deva

NeuterSingularDualPlural
Nominativerāmasahasranāmavivaraṇam rāmasahasranāmavivaraṇe rāmasahasranāmavivaraṇāni
Vocativerāmasahasranāmavivaraṇa rāmasahasranāmavivaraṇe rāmasahasranāmavivaraṇāni
Accusativerāmasahasranāmavivaraṇam rāmasahasranāmavivaraṇe rāmasahasranāmavivaraṇāni
Instrumentalrāmasahasranāmavivaraṇena rāmasahasranāmavivaraṇābhyām rāmasahasranāmavivaraṇaiḥ
Dativerāmasahasranāmavivaraṇāya rāmasahasranāmavivaraṇābhyām rāmasahasranāmavivaraṇebhyaḥ
Ablativerāmasahasranāmavivaraṇāt rāmasahasranāmavivaraṇābhyām rāmasahasranāmavivaraṇebhyaḥ
Genitiverāmasahasranāmavivaraṇasya rāmasahasranāmavivaraṇayoḥ rāmasahasranāmavivaraṇānām
Locativerāmasahasranāmavivaraṇe rāmasahasranāmavivaraṇayoḥ rāmasahasranāmavivaraṇeṣu

Compound rāmasahasranāmavivaraṇa -

Adverb -rāmasahasranāmavivaraṇam -rāmasahasranāmavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria