Declension table of ?rāmarakṣāstotra

Deva

NeuterSingularDualPlural
Nominativerāmarakṣāstotram rāmarakṣāstotre rāmarakṣāstotrāṇi
Vocativerāmarakṣāstotra rāmarakṣāstotre rāmarakṣāstotrāṇi
Accusativerāmarakṣāstotram rāmarakṣāstotre rāmarakṣāstotrāṇi
Instrumentalrāmarakṣāstotreṇa rāmarakṣāstotrābhyām rāmarakṣāstotraiḥ
Dativerāmarakṣāstotrāya rāmarakṣāstotrābhyām rāmarakṣāstotrebhyaḥ
Ablativerāmarakṣāstotrāt rāmarakṣāstotrābhyām rāmarakṣāstotrebhyaḥ
Genitiverāmarakṣāstotrasya rāmarakṣāstotrayoḥ rāmarakṣāstotrāṇām
Locativerāmarakṣāstotre rāmarakṣāstotrayoḥ rāmarakṣāstotreṣu

Compound rāmarakṣāstotra -

Adverb -rāmarakṣāstotram -rāmarakṣāstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria