Declension table of ?rāmapura

Deva

NeuterSingularDualPlural
Nominativerāmapuram rāmapure rāmapurāṇi
Vocativerāmapura rāmapure rāmapurāṇi
Accusativerāmapuram rāmapure rāmapurāṇi
Instrumentalrāmapureṇa rāmapurābhyām rāmapuraiḥ
Dativerāmapurāya rāmapurābhyām rāmapurebhyaḥ
Ablativerāmapurāt rāmapurābhyām rāmapurebhyaḥ
Genitiverāmapurasya rāmapurayoḥ rāmapurāṇām
Locativerāmapure rāmapurayoḥ rāmapureṣu

Compound rāmapura -

Adverb -rāmapuram -rāmapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria