Declension table of ?rāmapara

Deva

NeuterSingularDualPlural
Nominativerāmaparam rāmapare rāmaparāṇi
Vocativerāmapara rāmapare rāmaparāṇi
Accusativerāmaparam rāmapare rāmaparāṇi
Instrumentalrāmapareṇa rāmaparābhyām rāmaparaiḥ
Dativerāmaparāya rāmaparābhyām rāmaparebhyaḥ
Ablativerāmaparāt rāmaparābhyām rāmaparebhyaḥ
Genitiverāmaparasya rāmaparayoḥ rāmaparāṇām
Locativerāmapare rāmaparayoḥ rāmapareṣu

Compound rāmapara -

Adverb -rāmaparam -rāmaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria