Declension table of ?rāmapādastava

Deva

MasculineSingularDualPlural
Nominativerāmapādastavaḥ rāmapādastavau rāmapādastavāḥ
Vocativerāmapādastava rāmapādastavau rāmapādastavāḥ
Accusativerāmapādastavam rāmapādastavau rāmapādastavān
Instrumentalrāmapādastavena rāmapādastavābhyām rāmapādastavaiḥ rāmapādastavebhiḥ
Dativerāmapādastavāya rāmapādastavābhyām rāmapādastavebhyaḥ
Ablativerāmapādastavāt rāmapādastavābhyām rāmapādastavebhyaḥ
Genitiverāmapādastavasya rāmapādastavayoḥ rāmapādastavānām
Locativerāmapādastave rāmapādastavayoḥ rāmapādastaveṣu

Compound rāmapādastava -

Adverb -rāmapādastavam -rāmapādastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria