Declension table of ?rāmanavaratnasāra

Deva

MasculineSingularDualPlural
Nominativerāmanavaratnasāraḥ rāmanavaratnasārau rāmanavaratnasārāḥ
Vocativerāmanavaratnasāra rāmanavaratnasārau rāmanavaratnasārāḥ
Accusativerāmanavaratnasāram rāmanavaratnasārau rāmanavaratnasārān
Instrumentalrāmanavaratnasāreṇa rāmanavaratnasārābhyām rāmanavaratnasāraiḥ rāmanavaratnasārebhiḥ
Dativerāmanavaratnasārāya rāmanavaratnasārābhyām rāmanavaratnasārebhyaḥ
Ablativerāmanavaratnasārāt rāmanavaratnasārābhyām rāmanavaratnasārebhyaḥ
Genitiverāmanavaratnasārasya rāmanavaratnasārayoḥ rāmanavaratnasārāṇām
Locativerāmanavaratnasāre rāmanavaratnasārayoḥ rāmanavaratnasāreṣu

Compound rāmanavaratnasāra -

Adverb -rāmanavaratnasāram -rāmanavaratnasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria