Declension table of ?rāmanāmavrata

Deva

NeuterSingularDualPlural
Nominativerāmanāmavratam rāmanāmavrate rāmanāmavratāni
Vocativerāmanāmavrata rāmanāmavrate rāmanāmavratāni
Accusativerāmanāmavratam rāmanāmavrate rāmanāmavratāni
Instrumentalrāmanāmavratena rāmanāmavratābhyām rāmanāmavrataiḥ
Dativerāmanāmavratāya rāmanāmavratābhyām rāmanāmavratebhyaḥ
Ablativerāmanāmavratāt rāmanāmavratābhyām rāmanāmavratebhyaḥ
Genitiverāmanāmavratasya rāmanāmavratayoḥ rāmanāmavratānām
Locativerāmanāmavrate rāmanāmavratayoḥ rāmanāmavrateṣu

Compound rāmanāmavrata -

Adverb -rāmanāmavratam -rāmanāmavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria