Declension table of ?rāmanṛpati

Deva

MasculineSingularDualPlural
Nominativerāmanṛpatiḥ rāmanṛpatī rāmanṛpatayaḥ
Vocativerāmanṛpate rāmanṛpatī rāmanṛpatayaḥ
Accusativerāmanṛpatim rāmanṛpatī rāmanṛpatīn
Instrumentalrāmanṛpatinā rāmanṛpatibhyām rāmanṛpatibhiḥ
Dativerāmanṛpataye rāmanṛpatibhyām rāmanṛpatibhyaḥ
Ablativerāmanṛpateḥ rāmanṛpatibhyām rāmanṛpatibhyaḥ
Genitiverāmanṛpateḥ rāmanṛpatyoḥ rāmanṛpatīnām
Locativerāmanṛpatau rāmanṛpatyoḥ rāmanṛpatiṣu

Compound rāmanṛpati -

Adverb -rāmanṛpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria