Declension table of ?rāmamantrapaṭala

Deva

NeuterSingularDualPlural
Nominativerāmamantrapaṭalam rāmamantrapaṭale rāmamantrapaṭalāni
Vocativerāmamantrapaṭala rāmamantrapaṭale rāmamantrapaṭalāni
Accusativerāmamantrapaṭalam rāmamantrapaṭale rāmamantrapaṭalāni
Instrumentalrāmamantrapaṭalena rāmamantrapaṭalābhyām rāmamantrapaṭalaiḥ
Dativerāmamantrapaṭalāya rāmamantrapaṭalābhyām rāmamantrapaṭalebhyaḥ
Ablativerāmamantrapaṭalāt rāmamantrapaṭalābhyām rāmamantrapaṭalebhyaḥ
Genitiverāmamantrapaṭalasya rāmamantrapaṭalayoḥ rāmamantrapaṭalānām
Locativerāmamantrapaṭale rāmamantrapaṭalayoḥ rāmamantrapaṭaleṣu

Compound rāmamantrapaṭala -

Adverb -rāmamantrapaṭalam -rāmamantrapaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria