Declension table of ?rāmamantrārthanirṇaya

Deva

MasculineSingularDualPlural
Nominativerāmamantrārthanirṇayaḥ rāmamantrārthanirṇayau rāmamantrārthanirṇayāḥ
Vocativerāmamantrārthanirṇaya rāmamantrārthanirṇayau rāmamantrārthanirṇayāḥ
Accusativerāmamantrārthanirṇayam rāmamantrārthanirṇayau rāmamantrārthanirṇayān
Instrumentalrāmamantrārthanirṇayena rāmamantrārthanirṇayābhyām rāmamantrārthanirṇayaiḥ rāmamantrārthanirṇayebhiḥ
Dativerāmamantrārthanirṇayāya rāmamantrārthanirṇayābhyām rāmamantrārthanirṇayebhyaḥ
Ablativerāmamantrārthanirṇayāt rāmamantrārthanirṇayābhyām rāmamantrārthanirṇayebhyaḥ
Genitiverāmamantrārthanirṇayasya rāmamantrārthanirṇayayoḥ rāmamantrārthanirṇayānām
Locativerāmamantrārthanirṇaye rāmamantrārthanirṇayayoḥ rāmamantrārthanirṇayeṣu

Compound rāmamantrārthanirṇaya -

Adverb -rāmamantrārthanirṇayam -rāmamantrārthanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria