Declension table of ?rāmamaṅgala

Deva

NeuterSingularDualPlural
Nominativerāmamaṅgalam rāmamaṅgale rāmamaṅgalāni
Vocativerāmamaṅgala rāmamaṅgale rāmamaṅgalāni
Accusativerāmamaṅgalam rāmamaṅgale rāmamaṅgalāni
Instrumentalrāmamaṅgalena rāmamaṅgalābhyām rāmamaṅgalaiḥ
Dativerāmamaṅgalāya rāmamaṅgalābhyām rāmamaṅgalebhyaḥ
Ablativerāmamaṅgalāt rāmamaṅgalābhyām rāmamaṅgalebhyaḥ
Genitiverāmamaṅgalasya rāmamaṅgalayoḥ rāmamaṅgalānām
Locativerāmamaṅgale rāmamaṅgalayoḥ rāmamaṅgaleṣu

Compound rāmamaṅgala -

Adverb -rāmamaṅgalam -rāmamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria