Declension table of ?rāmamānasikapūjā

Deva

FeminineSingularDualPlural
Nominativerāmamānasikapūjā rāmamānasikapūje rāmamānasikapūjāḥ
Vocativerāmamānasikapūje rāmamānasikapūje rāmamānasikapūjāḥ
Accusativerāmamānasikapūjām rāmamānasikapūje rāmamānasikapūjāḥ
Instrumentalrāmamānasikapūjayā rāmamānasikapūjābhyām rāmamānasikapūjābhiḥ
Dativerāmamānasikapūjāyai rāmamānasikapūjābhyām rāmamānasikapūjābhyaḥ
Ablativerāmamānasikapūjāyāḥ rāmamānasikapūjābhyām rāmamānasikapūjābhyaḥ
Genitiverāmamānasikapūjāyāḥ rāmamānasikapūjayoḥ rāmamānasikapūjānām
Locativerāmamānasikapūjāyām rāmamānasikapūjayoḥ rāmamānasikapūjāsu

Adverb -rāmamānasikapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria