Declension table of ?rāmaliṅgāmṛta

Deva

NeuterSingularDualPlural
Nominativerāmaliṅgāmṛtam rāmaliṅgāmṛte rāmaliṅgāmṛtāni
Vocativerāmaliṅgāmṛta rāmaliṅgāmṛte rāmaliṅgāmṛtāni
Accusativerāmaliṅgāmṛtam rāmaliṅgāmṛte rāmaliṅgāmṛtāni
Instrumentalrāmaliṅgāmṛtena rāmaliṅgāmṛtābhyām rāmaliṅgāmṛtaiḥ
Dativerāmaliṅgāmṛtāya rāmaliṅgāmṛtābhyām rāmaliṅgāmṛtebhyaḥ
Ablativerāmaliṅgāmṛtāt rāmaliṅgāmṛtābhyām rāmaliṅgāmṛtebhyaḥ
Genitiverāmaliṅgāmṛtasya rāmaliṅgāmṛtayoḥ rāmaliṅgāmṛtānām
Locativerāmaliṅgāmṛte rāmaliṅgāmṛtayoḥ rāmaliṅgāmṛteṣu

Compound rāmaliṅgāmṛta -

Adverb -rāmaliṅgāmṛtam -rāmaliṅgāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria