Declension table of ?rāmaliṅga

Deva

MasculineSingularDualPlural
Nominativerāmaliṅgaḥ rāmaliṅgau rāmaliṅgāḥ
Vocativerāmaliṅga rāmaliṅgau rāmaliṅgāḥ
Accusativerāmaliṅgam rāmaliṅgau rāmaliṅgān
Instrumentalrāmaliṅgena rāmaliṅgābhyām rāmaliṅgaiḥ rāmaliṅgebhiḥ
Dativerāmaliṅgāya rāmaliṅgābhyām rāmaliṅgebhyaḥ
Ablativerāmaliṅgāt rāmaliṅgābhyām rāmaliṅgebhyaḥ
Genitiverāmaliṅgasya rāmaliṅgayoḥ rāmaliṅgānām
Locativerāmaliṅge rāmaliṅgayoḥ rāmaliṅgeṣu

Compound rāmaliṅga -

Adverb -rāmaliṅgam -rāmaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria