Declension table of ?rāmakutūhala

Deva

NeuterSingularDualPlural
Nominativerāmakutūhalam rāmakutūhale rāmakutūhalāni
Vocativerāmakutūhala rāmakutūhale rāmakutūhalāni
Accusativerāmakutūhalam rāmakutūhale rāmakutūhalāni
Instrumentalrāmakutūhalena rāmakutūhalābhyām rāmakutūhalaiḥ
Dativerāmakutūhalāya rāmakutūhalābhyām rāmakutūhalebhyaḥ
Ablativerāmakutūhalāt rāmakutūhalābhyām rāmakutūhalebhyaḥ
Genitiverāmakutūhalasya rāmakutūhalayoḥ rāmakutūhalānām
Locativerāmakutūhale rāmakutūhalayoḥ rāmakutūhaleṣu

Compound rāmakutūhala -

Adverb -rāmakutūhalam -rāmakutūhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria