Declension table of ?rāmakathāsaṅgraha

Deva

MasculineSingularDualPlural
Nominativerāmakathāsaṅgrahaḥ rāmakathāsaṅgrahau rāmakathāsaṅgrahāḥ
Vocativerāmakathāsaṅgraha rāmakathāsaṅgrahau rāmakathāsaṅgrahāḥ
Accusativerāmakathāsaṅgraham rāmakathāsaṅgrahau rāmakathāsaṅgrahān
Instrumentalrāmakathāsaṅgraheṇa rāmakathāsaṅgrahābhyām rāmakathāsaṅgrahaiḥ rāmakathāsaṅgrahebhiḥ
Dativerāmakathāsaṅgrahāya rāmakathāsaṅgrahābhyām rāmakathāsaṅgrahebhyaḥ
Ablativerāmakathāsaṅgrahāt rāmakathāsaṅgrahābhyām rāmakathāsaṅgrahebhyaḥ
Genitiverāmakathāsaṅgrahasya rāmakathāsaṅgrahayoḥ rāmakathāsaṅgrahāṇām
Locativerāmakathāsaṅgrahe rāmakathāsaṅgrahayoḥ rāmakathāsaṅgraheṣu

Compound rāmakathāsaṅgraha -

Adverb -rāmakathāsaṅgraham -rāmakathāsaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria