Declension table of ?rāmakarṇāmṛta

Deva

NeuterSingularDualPlural
Nominativerāmakarṇāmṛtam rāmakarṇāmṛte rāmakarṇāmṛtāni
Vocativerāmakarṇāmṛta rāmakarṇāmṛte rāmakarṇāmṛtāni
Accusativerāmakarṇāmṛtam rāmakarṇāmṛte rāmakarṇāmṛtāni
Instrumentalrāmakarṇāmṛtena rāmakarṇāmṛtābhyām rāmakarṇāmṛtaiḥ
Dativerāmakarṇāmṛtāya rāmakarṇāmṛtābhyām rāmakarṇāmṛtebhyaḥ
Ablativerāmakarṇāmṛtāt rāmakarṇāmṛtābhyām rāmakarṇāmṛtebhyaḥ
Genitiverāmakarṇāmṛtasya rāmakarṇāmṛtayoḥ rāmakarṇāmṛtānām
Locativerāmakarṇāmṛte rāmakarṇāmṛtayoḥ rāmakarṇāmṛteṣu

Compound rāmakarṇāmṛta -

Adverb -rāmakarṇāmṛtam -rāmakarṇāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria