Declension table of ?rāmakāṇḍa

Deva

MasculineSingularDualPlural
Nominativerāmakāṇḍaḥ rāmakāṇḍau rāmakāṇḍāḥ
Vocativerāmakāṇḍa rāmakāṇḍau rāmakāṇḍāḥ
Accusativerāmakāṇḍam rāmakāṇḍau rāmakāṇḍān
Instrumentalrāmakāṇḍena rāmakāṇḍābhyām rāmakāṇḍaiḥ rāmakāṇḍebhiḥ
Dativerāmakāṇḍāya rāmakāṇḍābhyām rāmakāṇḍebhyaḥ
Ablativerāmakāṇḍāt rāmakāṇḍābhyām rāmakāṇḍebhyaḥ
Genitiverāmakāṇḍasya rāmakāṇḍayoḥ rāmakāṇḍānām
Locativerāmakāṇḍe rāmakāṇḍayoḥ rāmakāṇḍeṣu

Compound rāmakāṇḍa -

Adverb -rāmakāṇḍam -rāmakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria