Declension table of ?rāmaka

Deva

MasculineSingularDualPlural
Nominativerāmakaḥ rāmakau rāmakāḥ
Vocativerāmaka rāmakau rāmakāḥ
Accusativerāmakam rāmakau rāmakān
Instrumentalrāmakeṇa rāmakābhyām rāmakaiḥ rāmakebhiḥ
Dativerāmakāya rāmakābhyām rāmakebhyaḥ
Ablativerāmakāt rāmakābhyām rāmakebhyaḥ
Genitiverāmakasya rāmakayoḥ rāmakāṇām
Locativerāmake rāmakayoḥ rāmakeṣu

Compound rāmaka -

Adverb -rāmakam -rāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria