Declension table of ?rāmakṛṣṇastotra

Deva

NeuterSingularDualPlural
Nominativerāmakṛṣṇastotram rāmakṛṣṇastotre rāmakṛṣṇastotrāṇi
Vocativerāmakṛṣṇastotra rāmakṛṣṇastotre rāmakṛṣṇastotrāṇi
Accusativerāmakṛṣṇastotram rāmakṛṣṇastotre rāmakṛṣṇastotrāṇi
Instrumentalrāmakṛṣṇastotreṇa rāmakṛṣṇastotrābhyām rāmakṛṣṇastotraiḥ
Dativerāmakṛṣṇastotrāya rāmakṛṣṇastotrābhyām rāmakṛṣṇastotrebhyaḥ
Ablativerāmakṛṣṇastotrāt rāmakṛṣṇastotrābhyām rāmakṛṣṇastotrebhyaḥ
Genitiverāmakṛṣṇastotrasya rāmakṛṣṇastotrayoḥ rāmakṛṣṇastotrāṇām
Locativerāmakṛṣṇastotre rāmakṛṣṇastotrayoḥ rāmakṛṣṇastotreṣu

Compound rāmakṛṣṇastotra -

Adverb -rāmakṛṣṇastotram -rāmakṛṣṇastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria