Declension table of ?rāmakṛṣṇapaddhati

Deva

FeminineSingularDualPlural
Nominativerāmakṛṣṇapaddhatiḥ rāmakṛṣṇapaddhatī rāmakṛṣṇapaddhatayaḥ
Vocativerāmakṛṣṇapaddhate rāmakṛṣṇapaddhatī rāmakṛṣṇapaddhatayaḥ
Accusativerāmakṛṣṇapaddhatim rāmakṛṣṇapaddhatī rāmakṛṣṇapaddhatīḥ
Instrumentalrāmakṛṣṇapaddhatyā rāmakṛṣṇapaddhatibhyām rāmakṛṣṇapaddhatibhiḥ
Dativerāmakṛṣṇapaddhatyai rāmakṛṣṇapaddhataye rāmakṛṣṇapaddhatibhyām rāmakṛṣṇapaddhatibhyaḥ
Ablativerāmakṛṣṇapaddhatyāḥ rāmakṛṣṇapaddhateḥ rāmakṛṣṇapaddhatibhyām rāmakṛṣṇapaddhatibhyaḥ
Genitiverāmakṛṣṇapaddhatyāḥ rāmakṛṣṇapaddhateḥ rāmakṛṣṇapaddhatyoḥ rāmakṛṣṇapaddhatīnām
Locativerāmakṛṣṇapaddhatyām rāmakṛṣṇapaddhatau rāmakṛṣṇapaddhatyoḥ rāmakṛṣṇapaddhatiṣu

Compound rāmakṛṣṇapaddhati -

Adverb -rāmakṛṣṇapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria