Declension table of ?rāmajanman

Deva

NeuterSingularDualPlural
Nominativerāmajanma rāmajanmanī rāmajanmāni
Vocativerāmajanman rāmajanma rāmajanmanī rāmajanmāni
Accusativerāmajanma rāmajanmanī rāmajanmāni
Instrumentalrāmajanmanā rāmajanmabhyām rāmajanmabhiḥ
Dativerāmajanmane rāmajanmabhyām rāmajanmabhyaḥ
Ablativerāmajanmanaḥ rāmajanmabhyām rāmajanmabhyaḥ
Genitiverāmajanmanaḥ rāmajanmanoḥ rāmajanmanām
Locativerāmajanmani rāmajanmanoḥ rāmajanmasu

Compound rāmajanma -

Adverb -rāmajanma -rāmajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria